Sandhi (Seam)-संधि


विसर्ग संधि-सूचि

( अ )

अब्ज= अप् + ज अम्मय= अप् + मय
आकृष्ट= आकृष् + त अहंकार= अहम् + कार
अजन्त= अच् + अन्त आच्छादन= आ + छादन
अबिन्धन= अप्+ इन्धन अभिषेक अभि + सेक
अज्लुप्त= अच् + लुप्त अब्माधुर्य= अप् + माधुर्य
अब्भरण= अप् + हरण अज्झीन= अच् + हीन
अबादान= अप् + आदान अज्झरण= अच् + हरण
अनुच्छेद= अनु + छेद अब्नदी= अप् + नदी

( उ )

उद्गम= उत् + गम उद्द्घाटन= उत् + घाटन
उड्डयन= उत् + डयन उद्याम= उत् + याम
उद्धत= उत् + ह्रत उन्नयन= उत् + नयन
उद्भव= उत् + भव उन्मूलन= उत् + मूलन
उल्लंघन= उत् + लंघन उद्धार= उत् + हार
उदन्त= उत्+ अन्त उच्छृंखल= उत् + श्रृंखल
उद्विग्न= उत् + विग्न उद्योग= उत्+ योग
उदंक= उत् + अंक उद्वर्तन= उत् + वर्तन
उत्सव= उत् + सव उद्द्गार= उत् + गार
उद्द्घोष= उत् + घोष उज्ज्वल= उत् + ज्वल
उद्द्ण्ड= उत् + दंड उद्धत= उत् + हत
उन्नति= उत् + नति उन्नायक= उत् + नायक
उन्मत्त= उत् + मत्त उन्मुख= उत् + मुख
उल्लास= उत् + लास उदग्र= उत् + अग्र
उदय= उत् + अय उच्छिष्ट= उत् + शिष्ट
उन्मूलित= उत् + मूलित उन्मीलित= उत् + मीलित
उन्माद= उत् + माद उद्द्भास= उत् + भास
उल्लेख= उत् + लेख हार उद्वेग= उत् + वेग
उच्छ्वास= उत् + श्वास ऋग्वेद= ऋक + वेद

( क )

कृदन्त= कृत् + अन्त कृष्ण= कृष् + न
किंचित्= किम् + चित् किन्नर= किम्+ नर
कष्ट= कष्+ त क्लिष्ट= क्लिश् + त
काष्ठा= काष् + था कान्ति= काम् + ति
कुंठित= कुन् + ठित कज्जल= कच् + जल

( च, ज )

चिदानंद= चित् + आनंद चिन्मय= चित् + मय
जगदानन्द= जगत् + आनंद जगदीश= जगत् + ईश
जगन्माता= जगत् + माता जगदाधार= जगत् + आधार
जगन्नाथ= जगत् + नाथ जगद्गुरु= जगत् + गुरु

( त )

तल्लीन= तत् + लीन तदाकार= तत् + आकार
तृष्णा= तृष् + ना तल्लय= तत्+ लय
तन्मित्र= तत् + मित्र तदात्म= तत् + आत्म
तट्टीका= तत् + टीका तद्धित= तत् + हित
तद्रूप= तत् + रूप तन्नाम= तत् + मात्र
तच्छिव= तत् + शिव

( द )

दुर्जन= दुः + जन दुस्तर= दुः + तर
दुर्नीति= दुः + नीति दुश्शासन= दुः + शासन
दुराशा= दुः + आशा दुष्कर= दुः + कर
दुर्गति= दुः + गति दुर्दिन= दुः + दिन
दुर्वह= दुः + वह दुराचार= दुः + आचार
दुरवस्था= दुः + अवस्था दुस्साहस= दुः + साहस
दुर्व्यवहार= दुः + व्यवहार दुरात्मा= दुः + आत्मा
दुर्बुद्धि= दुः + बुद्धि दुःस्वप्न= दुः + स्वप्न
दुःख= दुः + ख दुष्प्रकृति= दुः + प्रकृति
दुर्ग= दुः + ग

( न )

निरुपाय= निः + उपाय नीरव= निः + रव
निरक्षर= नि: + अक्षर नमस्कार= नमः + कार
निश्चल= निः + चल निस्सन्देह= निः + सन्देह
निस्सार= निः + सार निरीक्षण= निः + ईक्षण
निष्पाप= निः + पाप निस्सहाय= निः + सहाय
निर्गंध= निः + गंध निष्फल= निः+ फल
निर्जला= निः+ जला नीरोग= निः+ रोग
निराशा= निः+ आशा निर्मल= निः + मल
निश्छल= निः + छल निस्सृत= निः + सृत
निराधार= निः + आधार निरीह= निः + ईह
निष्काम= निः + काम निरर्थक= निः + अर्थक
निर्विवाद= निः + विवाद निर्झर= निः + झर
निश्चय= निः + चय निर्भर= निः + भर
निर्विकार= निः + विकार नीरस= निः + रस
निरुद्देश्य= निः + उद्देश्य निर्जीव= निः + जीव

( प )

पृष्ठ= पृष् + थ प्रतिष्ठित= प्रति + स्थित
परिच्छेद= परि + छेद पंचम= पम् + चम
पद्धति= पद् + हति परन्तु= परम् + तु
प्रातःकाल= प्रातः + काल परिष्कार= परि: + कार
पुनर्जन्म= पुनः + जन्म पुरस्कार= पुरः + कार
पयोधि= पयः + धि पुनरपि= पुनः + अपि

( म )

मनोनुकूल= मनः + अनुकूल मनोरम= मनः + रम
मनस्ताप= मनः + ताप मनोयोग= मनः + योग
मनोभाव= मनः + भाव मनोज= मनः + ज
मनोरथ= मनः + रथ मनस्कामना= मनः + कामना (मनोकामना)
मनोविज्ञान= मनः + विज्ञान मनोरंजन= मनः + रंजन
मनोगत= मनः + गत

( स )

शंका= शम् + का शिवच्छाया= शिव + छाया
शांति= शाम् + ति षडानन= षट् + आनन
षण्मास= षट् + मास षड्दर्शन= षट् + दर्शन
षष्ठ= षष् + थ सदिच्छा= सत् + इच्छा
सज्जन= सत् + जन सच्छास्त्र= सत् + शास्त्र
संकल्प= सम् + कल्प संगीत= सम् + गीत
संधि= सम् + धि संभव= सम् + भव
संवाद= सम् + वाद सम्बन्ध= सम् + बन्ध
संन्यासी= सम् + न्यासी संस्कृत= सम् + कृत
संतोष= सम् + तोष सन्निहित= सम् + निहित
सम्राट= सम् + राट् सदाचार= सत् + आचार
संबल= सम् + बल सद्गति= सत्+ गति
संवत्= सम् + वत् सद्भावना= सत् + भावना
सन्मार्ग= सत् + मार्ग सच्चिदानंद= सत्+ चित् + आनंद
संगम= सम् + गम संगठन= सम् + गठन
संचय= सम् + चय संयम= सम् + यम
संहार= सम् + हार संयोग= सम् + योग
संदेह= सम् + देह संलग्न= सम् + लग्न
संस्कृति= सम् + कृति समुच्चय= सम् + उत् + चय
संगठन= सम् + गठन सदानंद= सत् + आनंद
सच्चरित्र= सत् + चरित्र सद्काल= सत् + काल
संसार= सम् + चार संलिप्त= सम् + लिप्त
स्वच्छंद= स्व + छंद समुदाय= सम् + उत् + आय
संदीप= सम् + दीप शरदुत्सव= शरद् + उत्सव
सम्पूर्ण= सम् + पूर्ण समन्वय= सम् + अनु + अय
संहार= सम् + हार सद्वाणी= सत् + वाणी
सन्धान= सम् + धान संताप= सम् + ताप
संगत= सम्+ गत संथाल= सम् + थाल
संलाप= सम् + लाप संजय= सम् + जय
संस्कर्त्ता= सम् + कर्त्ता संदेश= सम् + देश
शंकर= शम् + कर वाग्युद्ध= वाक् + युद्ध
वाङ्मय= वाक् + मय तदर्थ= तत् + अर्थ

यशोदा= यशः + दा यशोगान= यशः + गान
यशोधरा= यशः + धरा बहिर्मुख= बहिः + मुख
सरोज= सरः + ज सरोवर= सरः + वर
भास्पति= भाः + पति धनुष्टंकार= धनुः + टंकार

हिन्दी की अन्य संधि-सूची

विश्वामित्र= विश्व + मित्र सभी= सब + ही
जहीं= जहाँ + ही अमूचर= आम + चूर
कभी= कब + ही कहीं= कहाँ + ही
पोद्दार= पोत् + दार बचपन= बच्चा + पन
घुड़दौड़= घोड़ा + दौड़ लड़कपन= लड़का + पन
जभी= जब + ही अभी= अब + ही
यहीं= यहाँ + ही कुलटा= कुल + अटा
तभी= तब + ही वहीं= वहाँ + ही
हथकड़ी= हाथ + कड़ी कनकटा= कान + कटा
अन्तर्राष्ट्रीय= अन्तः + राष्ट्रीय पनघट= पानी + घाट
स्त्रियोपयोगी= स्त्री + उपयोगी
'इक' प्रत्यय जुड़ने पर संधिनुमा परिवर्तन

अर्थ + इक = आर्थिक
धर्म + इक = धार्मिक
उद्योग + इक = औद्योगिक
सप्ताह + इक = साप्ताहिक
दिन + इक = दैनिक
भूगोल + इक= भौगोलिक
समाज + इक = सामाजिक
नीति + इक = नैतिक
दर्शन + इक = दार्शनिक
वर्ष + इक = वार्षिक
इतिहास + इक= ऐतिहासिक
प्रथम + इक = प्राथमिक